सुबन्तावली ?भाग्यरहित

Roma

पुमान्एकद्विबहु
प्रथमाभाग्यरहितः भाग्यरहितौ भाग्यरहिताः
सम्बोधनम्भाग्यरहित भाग्यरहितौ भाग्यरहिताः
द्वितीयाभाग्यरहितम् भाग्यरहितौ भाग्यरहितान्
तृतीयाभाग्यरहितेन भाग्यरहिताभ्याम् भाग्यरहितैः भाग्यरहितेभिः
चतुर्थीभाग्यरहिताय भाग्यरहिताभ्याम् भाग्यरहितेभ्यः
पञ्चमीभाग्यरहितात् भाग्यरहिताभ्याम् भाग्यरहितेभ्यः
षष्ठीभाग्यरहितस्य भाग्यरहितयोः भाग्यरहितानाम्
सप्तमीभाग्यरहिते भाग्यरहितयोः भाग्यरहितेषु

समास भाग्यरहित

अव्यय ॰भाग्यरहितम् ॰भाग्यरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria