Declension table of bhāgya_1

Deva

NeuterSingularDualPlural
Nominativebhāgyam bhāgye bhāgyāni
Vocativebhāgya bhāgye bhāgyāni
Accusativebhāgyam bhāgye bhāgyāni
Instrumentalbhāgyena bhāgyābhyām bhāgyaiḥ
Dativebhāgyāya bhāgyābhyām bhāgyebhyaḥ
Ablativebhāgyāt bhāgyābhyām bhāgyebhyaḥ
Genitivebhāgyasya bhāgyayoḥ bhāgyānām
Locativebhāgye bhāgyayoḥ bhāgyeṣu

Compound bhāgya -

Adverb -bhāgyam -bhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria