Declension table of bhāgin

Deva

MasculineSingularDualPlural
Nominativebhāgī bhāginau bhāginaḥ
Vocativebhāgin bhāginau bhāginaḥ
Accusativebhāginam bhāginau bhāginaḥ
Instrumentalbhāginā bhāgibhyām bhāgibhiḥ
Dativebhāgine bhāgibhyām bhāgibhyaḥ
Ablativebhāginaḥ bhāgibhyām bhāgibhyaḥ
Genitivebhāginaḥ bhāginoḥ bhāginām
Locativebhāgini bhāginoḥ bhāgiṣu

Compound bhāgi -

Adverb -bhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria