Declension table of bhāgīya

Deva

MasculineSingularDualPlural
Nominativebhāgīyaḥ bhāgīyau bhāgīyāḥ
Vocativebhāgīya bhāgīyau bhāgīyāḥ
Accusativebhāgīyam bhāgīyau bhāgīyān
Instrumentalbhāgīyena bhāgīyābhyām bhāgīyaiḥ bhāgīyebhiḥ
Dativebhāgīyāya bhāgīyābhyām bhāgīyebhyaḥ
Ablativebhāgīyāt bhāgīyābhyām bhāgīyebhyaḥ
Genitivebhāgīyasya bhāgīyayoḥ bhāgīyānām
Locativebhāgīye bhāgīyayoḥ bhāgīyeṣu

Compound bhāgīya -

Adverb -bhāgīyam -bhāgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria