Declension table of bhāgīrathī

Deva

FeminineSingularDualPlural
Nominativebhāgīrathī bhāgīrathyau bhāgīrathyaḥ
Vocativebhāgīrathi bhāgīrathyau bhāgīrathyaḥ
Accusativebhāgīrathīm bhāgīrathyau bhāgīrathīḥ
Instrumentalbhāgīrathyā bhāgīrathībhyām bhāgīrathībhiḥ
Dativebhāgīrathyai bhāgīrathībhyām bhāgīrathībhyaḥ
Ablativebhāgīrathyāḥ bhāgīrathībhyām bhāgīrathībhyaḥ
Genitivebhāgīrathyāḥ bhāgīrathyoḥ bhāgīrathīnām
Locativebhāgīrathyām bhāgīrathyoḥ bhāgīrathīṣu

Compound bhāgīrathi - bhāgīrathī -

Adverb -bhāgīrathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria