Declension table of bhāgīratha

Deva

MasculineSingularDualPlural
Nominativebhāgīrathaḥ bhāgīrathau bhāgīrathāḥ
Vocativebhāgīratha bhāgīrathau bhāgīrathāḥ
Accusativebhāgīratham bhāgīrathau bhāgīrathān
Instrumentalbhāgīrathena bhāgīrathābhyām bhāgīrathaiḥ bhāgīrathebhiḥ
Dativebhāgīrathāya bhāgīrathābhyām bhāgīrathebhyaḥ
Ablativebhāgīrathāt bhāgīrathābhyām bhāgīrathebhyaḥ
Genitivebhāgīrathasya bhāgīrathayoḥ bhāgīrathānām
Locativebhāgīrathe bhāgīrathayoḥ bhāgīratheṣu

Compound bhāgīratha -

Adverb -bhāgīratham -bhāgīrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria