Declension table of ?bhāgavatī

Deva

FeminineSingularDualPlural
Nominativebhāgavatī bhāgavatyau bhāgavatyaḥ
Vocativebhāgavati bhāgavatyau bhāgavatyaḥ
Accusativebhāgavatīm bhāgavatyau bhāgavatīḥ
Instrumentalbhāgavatyā bhāgavatībhyām bhāgavatībhiḥ
Dativebhāgavatyai bhāgavatībhyām bhāgavatībhyaḥ
Ablativebhāgavatyāḥ bhāgavatībhyām bhāgavatībhyaḥ
Genitivebhāgavatyāḥ bhāgavatyoḥ bhāgavatīnām
Locativebhāgavatyām bhāgavatyoḥ bhāgavatīṣu

Compound bhāgavati - bhāgavatī -

Adverb -bhāgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria