Declension table of bhāgavatasaptāha

Deva

MasculineSingularDualPlural
Nominativebhāgavatasaptāhaḥ bhāgavatasaptāhau bhāgavatasaptāhāḥ
Vocativebhāgavatasaptāha bhāgavatasaptāhau bhāgavatasaptāhāḥ
Accusativebhāgavatasaptāham bhāgavatasaptāhau bhāgavatasaptāhān
Instrumentalbhāgavatasaptāhena bhāgavatasaptāhābhyām bhāgavatasaptāhaiḥ bhāgavatasaptāhebhiḥ
Dativebhāgavatasaptāhāya bhāgavatasaptāhābhyām bhāgavatasaptāhebhyaḥ
Ablativebhāgavatasaptāhāt bhāgavatasaptāhābhyām bhāgavatasaptāhebhyaḥ
Genitivebhāgavatasaptāhasya bhāgavatasaptāhayoḥ bhāgavatasaptāhānām
Locativebhāgavatasaptāhe bhāgavatasaptāhayoḥ bhāgavatasaptāheṣu

Compound bhāgavatasaptāha -

Adverb -bhāgavatasaptāham -bhāgavatasaptāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria