सुबन्तावली ?भागवतसार

Roma

पुमान्एकद्विबहु
प्रथमाभागवतसारः भागवतसारौ भागवतसाराः
सम्बोधनम्भागवतसार भागवतसारौ भागवतसाराः
द्वितीयाभागवतसारम् भागवतसारौ भागवतसारान्
तृतीयाभागवतसारेण भागवतसाराभ्याम् भागवतसारैः भागवतसारेभिः
चतुर्थीभागवतसाराय भागवतसाराभ्याम् भागवतसारेभ्यः
पञ्चमीभागवतसारात् भागवतसाराभ्याम् भागवतसारेभ्यः
षष्ठीभागवतसारस्य भागवतसारयोः भागवतसाराणाम्
सप्तमीभागवतसारे भागवतसारयोः भागवतसारेषु

समास भागवतसार

अव्यय ॰भागवतसारम् ॰भागवतसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria