सुबन्तावली ?भागवतरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभागवतरहस्यम् भागवतरहस्ये भागवतरहस्यानि
सम्बोधनम्भागवतरहस्य भागवतरहस्ये भागवतरहस्यानि
द्वितीयाभागवतरहस्यम् भागवतरहस्ये भागवतरहस्यानि
तृतीयाभागवतरहस्येन भागवतरहस्याभ्याम् भागवतरहस्यैः
चतुर्थीभागवतरहस्याय भागवतरहस्याभ्याम् भागवतरहस्येभ्यः
पञ्चमीभागवतरहस्यात् भागवतरहस्याभ्याम् भागवतरहस्येभ्यः
षष्ठीभागवतरहस्यस्य भागवतरहस्ययोः भागवतरहस्यानाम्
सप्तमीभागवतरहस्ये भागवतरहस्ययोः भागवतरहस्येषु

समास भागवतरहस्य

अव्यय ॰भागवतरहस्यम् ॰भागवतरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria