सुबन्तावली ?भागवतपुराणमहाविवरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभागवतपुराणमहाविवरणम् भागवतपुराणमहाविवरणे भागवतपुराणमहाविवरणानि
सम्बोधनम्भागवतपुराणमहाविवरण भागवतपुराणमहाविवरणे भागवतपुराणमहाविवरणानि
द्वितीयाभागवतपुराणमहाविवरणम् भागवतपुराणमहाविवरणे भागवतपुराणमहाविवरणानि
तृतीयाभागवतपुराणमहाविवरणेन भागवतपुराणमहाविवरणाभ्याम् भागवतपुराणमहाविवरणैः
चतुर्थीभागवतपुराणमहाविवरणाय भागवतपुराणमहाविवरणाभ्याम् भागवतपुराणमहाविवरणेभ्यः
पञ्चमीभागवतपुराणमहाविवरणात् भागवतपुराणमहाविवरणाभ्याम् भागवतपुराणमहाविवरणेभ्यः
षष्ठीभागवतपुराणमहाविवरणस्य भागवतपुराणमहाविवरणयोः भागवतपुराणमहाविवरणानाम्
सप्तमीभागवतपुराणमहाविवरणे भागवतपुराणमहाविवरणयोः भागवतपुराणमहाविवरणेषु

समास भागवतपुराणमहाविवरण

अव्यय ॰भागवतपुराणमहाविवरणम् ॰भागवतपुराणमहाविवरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria