सुबन्तावली ?भागवतपुराणबन्धन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभागवतपुराणबन्धनम् भागवतपुराणबन्धने भागवतपुराणबन्धनानि
सम्बोधनम्भागवतपुराणबन्धन भागवतपुराणबन्धने भागवतपुराणबन्धनानि
द्वितीयाभागवतपुराणबन्धनम् भागवतपुराणबन्धने भागवतपुराणबन्धनानि
तृतीयाभागवतपुराणबन्धनेन भागवतपुराणबन्धनाभ्याम् भागवतपुराणबन्धनैः
चतुर्थीभागवतपुराणबन्धनाय भागवतपुराणबन्धनाभ्याम् भागवतपुराणबन्धनेभ्यः
पञ्चमीभागवतपुराणबन्धनात् भागवतपुराणबन्धनाभ्याम् भागवतपुराणबन्धनेभ्यः
षष्ठीभागवतपुराणबन्धनस्य भागवतपुराणबन्धनयोः भागवतपुराणबन्धनानाम्
सप्तमीभागवतपुराणबन्धने भागवतपुराणबन्धनयोः भागवतपुराणबन्धनेषु

समास भागवतपुराणबन्धन

अव्यय ॰भागवतपुराणबन्धनम् ॰भागवतपुराणबन्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria