सुबन्तावली ?भागवतनिबन्धयोजना

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतनिबन्धयोजना भागवतनिबन्धयोजने भागवतनिबन्धयोजनाः
सम्बोधनम्भागवतनिबन्धयोजने भागवतनिबन्धयोजने भागवतनिबन्धयोजनाः
द्वितीयाभागवतनिबन्धयोजनाम् भागवतनिबन्धयोजने भागवतनिबन्धयोजनाः
तृतीयाभागवतनिबन्धयोजनया भागवतनिबन्धयोजनाभ्याम् भागवतनिबन्धयोजनाभिः
चतुर्थीभागवतनिबन्धयोजनायै भागवतनिबन्धयोजनाभ्याम् भागवतनिबन्धयोजनाभ्यः
पञ्चमीभागवतनिबन्धयोजनायाः भागवतनिबन्धयोजनाभ्याम् भागवतनिबन्धयोजनाभ्यः
षष्ठीभागवतनिबन्धयोजनायाः भागवतनिबन्धयोजनयोः भागवतनिबन्धयोजनानाम्
सप्तमीभागवतनिबन्धयोजनायाम् भागवतनिबन्धयोजनयोः भागवतनिबन्धयोजनासु

अव्यय ॰भागवतनिबन्धयोजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria