Declension table of bhāgavata

Deva

NeuterSingularDualPlural
Nominativebhāgavatam bhāgavate bhāgavatāni
Vocativebhāgavata bhāgavate bhāgavatāni
Accusativebhāgavatam bhāgavate bhāgavatāni
Instrumentalbhāgavatena bhāgavatābhyām bhāgavataiḥ
Dativebhāgavatāya bhāgavatābhyām bhāgavatebhyaḥ
Ablativebhāgavatāt bhāgavatābhyām bhāgavatebhyaḥ
Genitivebhāgavatasya bhāgavatayoḥ bhāgavatānām
Locativebhāgavate bhāgavatayoḥ bhāgavateṣu

Compound bhāgavata -

Adverb -bhāgavatam -bhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria