सुबन्तावली भागहर

Roma

पुमान्एकद्विबहु
प्रथमाभागहरः भागहरौ भागहराः
सम्बोधनम्भागहर भागहरौ भागहराः
द्वितीयाभागहरम् भागहरौ भागहरान्
तृतीयाभागहरेण भागहराभ्याम् भागहरैः भागहरेभिः
चतुर्थीभागहराय भागहराभ्याम् भागहरेभ्यः
पञ्चमीभागहरात् भागहराभ्याम् भागहरेभ्यः
षष्ठीभागहरस्य भागहरयोः भागहराणाम्
सप्तमीभागहरे भागहरयोः भागहरेषु

समास भागहर

अव्यय ॰भागहरम् ॰भागहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria