Declension table of bhāṅga

Deva

NeuterSingularDualPlural
Nominativebhāṅgam bhāṅge bhāṅgāni
Vocativebhāṅga bhāṅge bhāṅgāni
Accusativebhāṅgam bhāṅge bhāṅgāni
Instrumentalbhāṅgena bhāṅgābhyām bhāṅgaiḥ
Dativebhāṅgāya bhāṅgābhyām bhāṅgebhyaḥ
Ablativebhāṅgāt bhāṅgābhyām bhāṅgebhyaḥ
Genitivebhāṅgasya bhāṅgayoḥ bhāṅgānām
Locativebhāṅge bhāṅgayoḥ bhāṅgeṣu

Compound bhāṅga -

Adverb -bhāṅgam -bhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria