Declension table of bhāṅga

Deva

MasculineSingularDualPlural
Nominativebhāṅgaḥ bhāṅgau bhāṅgāḥ
Vocativebhāṅga bhāṅgau bhāṅgāḥ
Accusativebhāṅgam bhāṅgau bhāṅgān
Instrumentalbhāṅgena bhāṅgābhyām bhāṅgaiḥ bhāṅgebhiḥ
Dativebhāṅgāya bhāṅgābhyām bhāṅgebhyaḥ
Ablativebhāṅgāt bhāṅgābhyām bhāṅgebhyaḥ
Genitivebhāṅgasya bhāṅgayoḥ bhāṅgānām
Locativebhāṅge bhāṅgayoḥ bhāṅgeṣu

Compound bhāṅga -

Adverb -bhāṅgam -bhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria