Declension table of bhāṭṭatantrarahasya

Deva

NeuterSingularDualPlural
Nominativebhāṭṭatantrarahasyam bhāṭṭatantrarahasye bhāṭṭatantrarahasyāni
Vocativebhāṭṭatantrarahasya bhāṭṭatantrarahasye bhāṭṭatantrarahasyāni
Accusativebhāṭṭatantrarahasyam bhāṭṭatantrarahasye bhāṭṭatantrarahasyāni
Instrumentalbhāṭṭatantrarahasyena bhāṭṭatantrarahasyābhyām bhāṭṭatantrarahasyaiḥ
Dativebhāṭṭatantrarahasyāya bhāṭṭatantrarahasyābhyām bhāṭṭatantrarahasyebhyaḥ
Ablativebhāṭṭatantrarahasyāt bhāṭṭatantrarahasyābhyām bhāṭṭatantrarahasyebhyaḥ
Genitivebhāṭṭatantrarahasyasya bhāṭṭatantrarahasyayoḥ bhāṭṭatantrarahasyānām
Locativebhāṭṭatantrarahasye bhāṭṭatantrarahasyayoḥ bhāṭṭatantrarahasyeṣu

Compound bhāṭṭatantrarahasya -

Adverb -bhāṭṭatantrarahasyam -bhāṭṭatantrarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria