सुबन्तावली ?भाष्यविषयवाक्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाभाष्यविषयवाक्यदीपिका भाष्यविषयवाक्यदीपिके भाष्यविषयवाक्यदीपिकाः
सम्बोधनम्भाष्यविषयवाक्यदीपिके भाष्यविषयवाक्यदीपिके भाष्यविषयवाक्यदीपिकाः
द्वितीयाभाष्यविषयवाक्यदीपिकाम् भाष्यविषयवाक्यदीपिके भाष्यविषयवाक्यदीपिकाः
तृतीयाभाष्यविषयवाक्यदीपिकया भाष्यविषयवाक्यदीपिकाभ्याम् भाष्यविषयवाक्यदीपिकाभिः
चतुर्थीभाष्यविषयवाक्यदीपिकायै भाष्यविषयवाक्यदीपिकाभ्याम् भाष्यविषयवाक्यदीपिकाभ्यः
पञ्चमीभाष्यविषयवाक्यदीपिकायाः भाष्यविषयवाक्यदीपिकाभ्याम् भाष्यविषयवाक्यदीपिकाभ्यः
षष्ठीभाष्यविषयवाक्यदीपिकायाः भाष्यविषयवाक्यदीपिकयोः भाष्यविषयवाक्यदीपिकानाम्
सप्तमीभाष्यविषयवाक्यदीपिकायाम् भाष्यविषयवाक्यदीपिकयोः भाष्यविषयवाक्यदीपिकासु

अव्यय ॰भाष्यविषयवाक्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria