Declension table of bhāṣyapradīpoddyota

Deva

MasculineSingularDualPlural
Nominativebhāṣyapradīpoddyotaḥ bhāṣyapradīpoddyotau bhāṣyapradīpoddyotāḥ
Vocativebhāṣyapradīpoddyota bhāṣyapradīpoddyotau bhāṣyapradīpoddyotāḥ
Accusativebhāṣyapradīpoddyotam bhāṣyapradīpoddyotau bhāṣyapradīpoddyotān
Instrumentalbhāṣyapradīpoddyotena bhāṣyapradīpoddyotābhyām bhāṣyapradīpoddyotaiḥ bhāṣyapradīpoddyotebhiḥ
Dativebhāṣyapradīpoddyotāya bhāṣyapradīpoddyotābhyām bhāṣyapradīpoddyotebhyaḥ
Ablativebhāṣyapradīpoddyotāt bhāṣyapradīpoddyotābhyām bhāṣyapradīpoddyotebhyaḥ
Genitivebhāṣyapradīpoddyotasya bhāṣyapradīpoddyotayoḥ bhāṣyapradīpoddyotānām
Locativebhāṣyapradīpoddyote bhāṣyapradīpoddyotayoḥ bhāṣyapradīpoddyoteṣu

Compound bhāṣyapradīpoddyota -

Adverb -bhāṣyapradīpoddyotam -bhāṣyapradīpoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria