Declension table of bhāṣyakāra

Deva

MasculineSingularDualPlural
Nominativebhāṣyakāraḥ bhāṣyakārau bhāṣyakārāḥ
Vocativebhāṣyakāra bhāṣyakārau bhāṣyakārāḥ
Accusativebhāṣyakāram bhāṣyakārau bhāṣyakārān
Instrumentalbhāṣyakāreṇa bhāṣyakārābhyām bhāṣyakāraiḥ bhāṣyakārebhiḥ
Dativebhāṣyakārāya bhāṣyakārābhyām bhāṣyakārebhyaḥ
Ablativebhāṣyakārāt bhāṣyakārābhyām bhāṣyakārebhyaḥ
Genitivebhāṣyakārasya bhāṣyakārayoḥ bhāṣyakārāṇām
Locativebhāṣyakāre bhāṣyakārayoḥ bhāṣyakāreṣu

Compound bhāṣyakāra -

Adverb -bhāṣyakāram -bhāṣyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria