Declension table of bhāṣya

Deva

NeuterSingularDualPlural
Nominativebhāṣyam bhāṣye bhāṣyāṇi
Vocativebhāṣya bhāṣye bhāṣyāṇi
Accusativebhāṣyam bhāṣye bhāṣyāṇi
Instrumentalbhāṣyeṇa bhāṣyābhyām bhāṣyaiḥ
Dativebhāṣyāya bhāṣyābhyām bhāṣyebhyaḥ
Ablativebhāṣyāt bhāṣyābhyām bhāṣyebhyaḥ
Genitivebhāṣyasya bhāṣyayoḥ bhāṣyāṇām
Locativebhāṣye bhāṣyayoḥ bhāṣyeṣu

Compound bhāṣya -

Adverb -bhāṣyam -bhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria