Declension table of ?bhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativebhāṣiṇī bhāṣiṇyau bhāṣiṇyaḥ
Vocativebhāṣiṇi bhāṣiṇyau bhāṣiṇyaḥ
Accusativebhāṣiṇīm bhāṣiṇyau bhāṣiṇīḥ
Instrumentalbhāṣiṇyā bhāṣiṇībhyām bhāṣiṇībhiḥ
Dativebhāṣiṇyai bhāṣiṇībhyām bhāṣiṇībhyaḥ
Ablativebhāṣiṇyāḥ bhāṣiṇībhyām bhāṣiṇībhyaḥ
Genitivebhāṣiṇyāḥ bhāṣiṇyoḥ bhāṣiṇīnām
Locativebhāṣiṇyām bhāṣiṇyoḥ bhāṣiṇīṣu

Compound bhāṣiṇi - bhāṣiṇī -

Adverb -bhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria