सुबन्तावली ?भाषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभाषयिष्यन्ती भाषयिष्यन्त्यौ भाषयिष्यन्त्यः
सम्बोधनम्भाषयिष्यन्ति भाषयिष्यन्त्यौ भाषयिष्यन्त्यः
द्वितीयाभाषयिष्यन्तीम् भाषयिष्यन्त्यौ भाषयिष्यन्तीः
तृतीयाभाषयिष्यन्त्या भाषयिष्यन्तीभ्याम् भाषयिष्यन्तीभिः
चतुर्थीभाषयिष्यन्त्यै भाषयिष्यन्तीभ्याम् भाषयिष्यन्तीभ्यः
पञ्चमीभाषयिष्यन्त्याः भाषयिष्यन्तीभ्याम् भाषयिष्यन्तीभ्यः
षष्ठीभाषयिष्यन्त्याः भाषयिष्यन्त्योः भाषयिष्यन्तीनाम्
सप्तमीभाषयिष्यन्त्याम् भाषयिष्यन्त्योः भाषयिष्यन्तीषु

समास भाषयिष्यन्ति भाषयिष्यन्ती

अव्यय ॰भाषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria