Declension table of bhāṣātraya

Deva

NeuterSingularDualPlural
Nominativebhāṣātrayam bhāṣātraye bhāṣātrayāṇi
Vocativebhāṣātraya bhāṣātraye bhāṣātrayāṇi
Accusativebhāṣātrayam bhāṣātraye bhāṣātrayāṇi
Instrumentalbhāṣātrayeṇa bhāṣātrayābhyām bhāṣātrayaiḥ
Dativebhāṣātrayāya bhāṣātrayābhyām bhāṣātrayebhyaḥ
Ablativebhāṣātrayāt bhāṣātrayābhyām bhāṣātrayebhyaḥ
Genitivebhāṣātrayasya bhāṣātrayayoḥ bhāṣātrayāṇām
Locativebhāṣātraye bhāṣātrayayoḥ bhāṣātrayeṣu

Compound bhāṣātraya -

Adverb -bhāṣātrayam -bhāṣātrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria