Declension table of bhāṣācitraka

Deva

NeuterSingularDualPlural
Nominativebhāṣācitrakam bhāṣācitrake bhāṣācitrakāṇi
Vocativebhāṣācitraka bhāṣācitrake bhāṣācitrakāṇi
Accusativebhāṣācitrakam bhāṣācitrake bhāṣācitrakāṇi
Instrumentalbhāṣācitrakeṇa bhāṣācitrakābhyām bhāṣācitrakaiḥ
Dativebhāṣācitrakāya bhāṣācitrakābhyām bhāṣācitrakebhyaḥ
Ablativebhāṣācitrakāt bhāṣācitrakābhyām bhāṣācitrakebhyaḥ
Genitivebhāṣācitrakasya bhāṣācitrakayoḥ bhāṣācitrakāṇām
Locativebhāṣācitrake bhāṣācitrakayoḥ bhāṣācitrakeṣu

Compound bhāṣācitraka -

Adverb -bhāṣācitrakam -bhāṣācitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria