Declension table of bhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhāṣaṇam bhāṣaṇe bhāṣaṇāni
Vocativebhāṣaṇa bhāṣaṇe bhāṣaṇāni
Accusativebhāṣaṇam bhāṣaṇe bhāṣaṇāni
Instrumentalbhāṣaṇena bhāṣaṇābhyām bhāṣaṇaiḥ
Dativebhāṣaṇāya bhāṣaṇābhyām bhāṣaṇebhyaḥ
Ablativebhāṣaṇāt bhāṣaṇābhyām bhāṣaṇebhyaḥ
Genitivebhāṣaṇasya bhāṣaṇayoḥ bhāṣaṇānām
Locativebhāṣaṇe bhāṣaṇayoḥ bhāṣaṇeṣu

Compound bhāṣaṇa -

Adverb -bhāṣaṇam -bhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria