Declension table of bhāṇḍi

Deva

FeminineSingularDualPlural
Nominativebhāṇḍiḥ bhāṇḍī bhāṇḍayaḥ
Vocativebhāṇḍe bhāṇḍī bhāṇḍayaḥ
Accusativebhāṇḍim bhāṇḍī bhāṇḍīḥ
Instrumentalbhāṇḍyā bhāṇḍibhyām bhāṇḍibhiḥ
Dativebhāṇḍyai bhāṇḍaye bhāṇḍibhyām bhāṇḍibhyaḥ
Ablativebhāṇḍyāḥ bhāṇḍeḥ bhāṇḍibhyām bhāṇḍibhyaḥ
Genitivebhāṇḍyāḥ bhāṇḍeḥ bhāṇḍyoḥ bhāṇḍīnām
Locativebhāṇḍyām bhāṇḍau bhāṇḍyoḥ bhāṇḍiṣu

Compound bhāṇḍi -

Adverb -bhāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria