Declension table of bhāṇḍārakara

Deva

MasculineSingularDualPlural
Nominativebhāṇḍārakaraḥ bhāṇḍārakarau bhāṇḍārakarāḥ
Vocativebhāṇḍārakara bhāṇḍārakarau bhāṇḍārakarāḥ
Accusativebhāṇḍārakaram bhāṇḍārakarau bhāṇḍārakarān
Instrumentalbhāṇḍārakareṇa bhāṇḍārakarābhyām bhāṇḍārakaraiḥ bhāṇḍārakarebhiḥ
Dativebhāṇḍārakarāya bhāṇḍārakarābhyām bhāṇḍārakarebhyaḥ
Ablativebhāṇḍārakarāt bhāṇḍārakarābhyām bhāṇḍārakarebhyaḥ
Genitivebhāṇḍārakarasya bhāṇḍārakarayoḥ bhāṇḍārakarāṇām
Locativebhāṇḍārakare bhāṇḍārakarayoḥ bhāṇḍārakareṣu

Compound bhāṇḍārakara -

Adverb -bhāṇḍārakaram -bhāṇḍārakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria