Declension table of bhāṇḍāra

Deva

MasculineSingularDualPlural
Nominativebhāṇḍāraḥ bhāṇḍārau bhāṇḍārāḥ
Vocativebhāṇḍāra bhāṇḍārau bhāṇḍārāḥ
Accusativebhāṇḍāram bhāṇḍārau bhāṇḍārān
Instrumentalbhāṇḍāreṇa bhāṇḍārābhyām bhāṇḍāraiḥ bhāṇḍārebhiḥ
Dativebhāṇḍārāya bhāṇḍārābhyām bhāṇḍārebhyaḥ
Ablativebhāṇḍārāt bhāṇḍārābhyām bhāṇḍārebhyaḥ
Genitivebhāṇḍārasya bhāṇḍārayoḥ bhāṇḍārāṇām
Locativebhāṇḍāre bhāṇḍārayoḥ bhāṇḍāreṣu

Compound bhāṇḍāra -

Adverb -bhāṇḍāram -bhāṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria