Declension table of bhāṇḍāgāra

Deva

NeuterSingularDualPlural
Nominativebhāṇḍāgāram bhāṇḍāgāre bhāṇḍāgārāṇi
Vocativebhāṇḍāgāra bhāṇḍāgāre bhāṇḍāgārāṇi
Accusativebhāṇḍāgāram bhāṇḍāgāre bhāṇḍāgārāṇi
Instrumentalbhāṇḍāgāreṇa bhāṇḍāgārābhyām bhāṇḍāgāraiḥ
Dativebhāṇḍāgārāya bhāṇḍāgārābhyām bhāṇḍāgārebhyaḥ
Ablativebhāṇḍāgārāt bhāṇḍāgārābhyām bhāṇḍāgārebhyaḥ
Genitivebhāṇḍāgārasya bhāṇḍāgārayoḥ bhāṇḍāgārāṇām
Locativebhāṇḍāgāre bhāṇḍāgārayoḥ bhāṇḍāgāreṣu

Compound bhāṇḍāgāra -

Adverb -bhāṇḍāgāram -bhāṇḍāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria