Declension table of bhāṇḍa

Deva

NeuterSingularDualPlural
Nominativebhāṇḍam bhāṇḍe bhāṇḍāni
Vocativebhāṇḍa bhāṇḍe bhāṇḍāni
Accusativebhāṇḍam bhāṇḍe bhāṇḍāni
Instrumentalbhāṇḍena bhāṇḍābhyām bhāṇḍaiḥ
Dativebhāṇḍāya bhāṇḍābhyām bhāṇḍebhyaḥ
Ablativebhāṇḍāt bhāṇḍābhyām bhāṇḍebhyaḥ
Genitivebhāṇḍasya bhāṇḍayoḥ bhāṇḍānām
Locativebhāṇḍe bhāṇḍayoḥ bhāṇḍeṣu

Compound bhāṇḍa -

Adverb -bhāṇḍam -bhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria