सुबन्तावली ?भटयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभटयितव्यः भटयितव्यौ भटयितव्याः
सम्बोधनम्भटयितव्य भटयितव्यौ भटयितव्याः
द्वितीयाभटयितव्यम् भटयितव्यौ भटयितव्यान्
तृतीयाभटयितव्येन भटयितव्याभ्याम् भटयितव्यैः भटयितव्येभिः
चतुर्थीभटयितव्याय भटयितव्याभ्याम् भटयितव्येभ्यः
पञ्चमीभटयितव्यात् भटयितव्याभ्याम् भटयितव्येभ्यः
षष्ठीभटयितव्यस्य भटयितव्ययोः भटयितव्यानाम्
सप्तमीभटयितव्ये भटयितव्ययोः भटयितव्येषु

समास भटयितव्य

अव्यय ॰भटयितव्यम् ॰भटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria