सुबन्तावली ?भटमान

Roma

पुमान्एकद्विबहु
प्रथमाभटमानः भटमानौ भटमानाः
सम्बोधनम्भटमान भटमानौ भटमानाः
द्वितीयाभटमानम् भटमानौ भटमानान्
तृतीयाभटमानेन भटमानाभ्याम् भटमानैः भटमानेभिः
चतुर्थीभटमानाय भटमानाभ्याम् भटमानेभ्यः
पञ्चमीभटमानात् भटमानाभ्याम् भटमानेभ्यः
षष्ठीभटमानस्य भटमानयोः भटमानानाम्
सप्तमीभटमाने भटमानयोः भटमानेषु

समास भटमान

अव्यय ॰भटमानम् ॰भटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria