सुबन्तावली ?भटदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाभटदीपिका भटदीपिके भटदीपिकाः
सम्बोधनम्भटदीपिके भटदीपिके भटदीपिकाः
द्वितीयाभटदीपिकाम् भटदीपिके भटदीपिकाः
तृतीयाभटदीपिकया भटदीपिकाभ्याम् भटदीपिकाभिः
चतुर्थीभटदीपिकायै भटदीपिकाभ्याम् भटदीपिकाभ्यः
पञ्चमीभटदीपिकायाः भटदीपिकाभ्याम् भटदीपिकाभ्यः
षष्ठीभटदीपिकायाः भटदीपिकयोः भटदीपिकानाम्
सप्तमीभटदीपिकायाम् भटदीपिकयोः भटदीपिकासु

अव्यय ॰भटदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria