सुबन्तावली ?भट्टरक

Roma

पुमान्एकद्विबहु
प्रथमाभट्टरकः भट्टरकौ भट्टरकाः
सम्बोधनम्भट्टरक भट्टरकौ भट्टरकाः
द्वितीयाभट्टरकम् भट्टरकौ भट्टरकान्
तृतीयाभट्टरकेण भट्टरकाभ्याम् भट्टरकैः भट्टरकेभिः
चतुर्थीभट्टरकाय भट्टरकाभ्याम् भट्टरकेभ्यः
पञ्चमीभट्टरकात् भट्टरकाभ्याम् भट्टरकेभ्यः
षष्ठीभट्टरकस्य भट्टरकयोः भट्टरकाणाम्
सप्तमीभट्टरके भट्टरकयोः भट्टरकेषु

समास भट्टरक

अव्यय ॰भट्टरकम् ॰भट्टरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria