Declension table of bhaṭṭanāyaka

Deva

MasculineSingularDualPlural
Nominativebhaṭṭanāyakaḥ bhaṭṭanāyakau bhaṭṭanāyakāḥ
Vocativebhaṭṭanāyaka bhaṭṭanāyakau bhaṭṭanāyakāḥ
Accusativebhaṭṭanāyakam bhaṭṭanāyakau bhaṭṭanāyakān
Instrumentalbhaṭṭanāyakena bhaṭṭanāyakābhyām bhaṭṭanāyakaiḥ bhaṭṭanāyakebhiḥ
Dativebhaṭṭanāyakāya bhaṭṭanāyakābhyām bhaṭṭanāyakebhyaḥ
Ablativebhaṭṭanāyakāt bhaṭṭanāyakābhyām bhaṭṭanāyakebhyaḥ
Genitivebhaṭṭanāyakasya bhaṭṭanāyakayoḥ bhaṭṭanāyakānām
Locativebhaṭṭanāyake bhaṭṭanāyakayoḥ bhaṭṭanāyakeṣu

Compound bhaṭṭanāyaka -

Adverb -bhaṭṭanāyakam -bhaṭṭanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria