सुबन्तावली ?भट्टमदन

Roma

पुमान्एकद्विबहु
प्रथमाभट्टमदनः भट्टमदनौ भट्टमदनाः
सम्बोधनम्भट्टमदन भट्टमदनौ भट्टमदनाः
द्वितीयाभट्टमदनम् भट्टमदनौ भट्टमदनान्
तृतीयाभट्टमदनेन भट्टमदनाभ्याम् भट्टमदनैः भट्टमदनेभिः
चतुर्थीभट्टमदनाय भट्टमदनाभ्याम् भट्टमदनेभ्यः
पञ्चमीभट्टमदनात् भट्टमदनाभ्याम् भट्टमदनेभ्यः
षष्ठीभट्टमदनस्य भट्टमदनयोः भट्टमदनानाम्
सप्तमीभट्टमदने भट्टमदनयोः भट्टमदनेषु

समास भट्टमदन

अव्यय ॰भट्टमदनम् ॰भट्टमदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria