सुबन्तावली ?भट्टबलभद्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाभट्टबलभद्रम् भट्टबलभद्रे भट्टबलभद्राणि
सम्बोधनम्भट्टबलभद्र भट्टबलभद्रे भट्टबलभद्राणि
द्वितीयाभट्टबलभद्रम् भट्टबलभद्रे भट्टबलभद्राणि
तृतीयाभट्टबलभद्रेण भट्टबलभद्राभ्याम् भट्टबलभद्रैः
चतुर्थीभट्टबलभद्राय भट्टबलभद्राभ्याम् भट्टबलभद्रेभ्यः
पञ्चमीभट्टबलभद्रात् भट्टबलभद्राभ्याम् भट्टबलभद्रेभ्यः
षष्ठीभट्टबलभद्रस्य भट्टबलभद्रयोः भट्टबलभद्राणाम्
सप्तमीभट्टबलभद्रे भट्टबलभद्रयोः भट्टबलभद्रेषु

समास भट्टबलभद्र

अव्यय ॰भट्टबलभद्रम् ॰भट्टबलभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria