सुबन्तावली ?भट्टालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाभट्टालङ्कारः भट्टालङ्कारौ भट्टालङ्काराः
सम्बोधनम्भट्टालङ्कार भट्टालङ्कारौ भट्टालङ्काराः
द्वितीयाभट्टालङ्कारम् भट्टालङ्कारौ भट्टालङ्कारान्
तृतीयाभट्टालङ्कारेण भट्टालङ्काराभ्याम् भट्टालङ्कारैः भट्टालङ्कारेभिः
चतुर्थीभट्टालङ्काराय भट्टालङ्काराभ्याम् भट्टालङ्कारेभ्यः
पञ्चमीभट्टालङ्कारात् भट्टालङ्काराभ्याम् भट्टालङ्कारेभ्यः
षष्ठीभट्टालङ्कारस्य भट्टालङ्कारयोः भट्टालङ्काराणाम्
सप्तमीभट्टालङ्कारे भट्टालङ्कारयोः भट्टालङ्कारेषु

समास भट्टालङ्कार

अव्यय ॰भट्टालङ्कारम् ॰भट्टालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria