सुबन्तावली ?भट्टाचार्यचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमाभट्टाचार्यचूडामणिः भट्टाचार्यचूडामणी भट्टाचार्यचूडामणयः
सम्बोधनम्भट्टाचार्यचूडामणे भट्टाचार्यचूडामणी भट्टाचार्यचूडामणयः
द्वितीयाभट्टाचार्यचूडामणिम् भट्टाचार्यचूडामणी भट्टाचार्यचूडामणीन्
तृतीयाभट्टाचार्यचूडामणिना भट्टाचार्यचूडामणिभ्याम् भट्टाचार्यचूडामणिभिः
चतुर्थीभट्टाचार्यचूडामणये भट्टाचार्यचूडामणिभ्याम् भट्टाचार्यचूडामणिभ्यः
पञ्चमीभट्टाचार्यचूडामणेः भट्टाचार्यचूडामणिभ्याम् भट्टाचार्यचूडामणिभ्यः
षष्ठीभट्टाचार्यचूडामणेः भट्टाचार्यचूडामण्योः भट्टाचार्यचूडामणीनाम्
सप्तमीभट्टाचार्यचूडामणौ भट्टाचार्यचूडामण्योः भट्टाचार्यचूडामणिषु

समास भट्टाचार्यचूडामणि

अव्यय ॰भट्टाचार्यचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria