सुबन्तावली ?भषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभषत् भषन्ती भषती भषन्ति
सम्बोधनम्भषत् भषन्ती भषती भषन्ति
द्वितीयाभषत् भषन्ती भषती भषन्ति
तृतीयाभषता भषद्भ्याम् भषद्भिः
चतुर्थीभषते भषद्भ्याम् भषद्भ्यः
पञ्चमीभषतः भषद्भ्याम् भषद्भ्यः
षष्ठीभषतः भषतोः भषताम्
सप्तमीभषति भषतोः भषत्सु

अव्यय ॰भषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria