Declension table of bhaṇita

Deva

NeuterSingularDualPlural
Nominativebhaṇitam bhaṇite bhaṇitāni
Vocativebhaṇita bhaṇite bhaṇitāni
Accusativebhaṇitam bhaṇite bhaṇitāni
Instrumentalbhaṇitena bhaṇitābhyām bhaṇitaiḥ
Dativebhaṇitāya bhaṇitābhyām bhaṇitebhyaḥ
Ablativebhaṇitāt bhaṇitābhyām bhaṇitebhyaḥ
Genitivebhaṇitasya bhaṇitayoḥ bhaṇitānām
Locativebhaṇite bhaṇitayoḥ bhaṇiteṣu

Compound bhaṇita -

Adverb -bhaṇitam -bhaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria