Declension table of bhaṇita

Deva

MasculineSingularDualPlural
Nominativebhaṇitaḥ bhaṇitau bhaṇitāḥ
Vocativebhaṇita bhaṇitau bhaṇitāḥ
Accusativebhaṇitam bhaṇitau bhaṇitān
Instrumentalbhaṇitena bhaṇitābhyām bhaṇitaiḥ bhaṇitebhiḥ
Dativebhaṇitāya bhaṇitābhyām bhaṇitebhyaḥ
Ablativebhaṇitāt bhaṇitābhyām bhaṇitebhyaḥ
Genitivebhaṇitasya bhaṇitayoḥ bhaṇitānām
Locativebhaṇite bhaṇitayoḥ bhaṇiteṣu

Compound bhaṇita -

Adverb -bhaṇitam -bhaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria