सुबन्तावली ?भण्टयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भण्टयिष्यत् | भण्टयिष्यन्ती भण्टयिष्यती | भण्टयिष्यन्ति |
सम्बोधनम् | भण्टयिष्यत् | भण्टयिष्यन्ती भण्टयिष्यती | भण्टयिष्यन्ति |
द्वितीया | भण्टयिष्यत् | भण्टयिष्यन्ती भण्टयिष्यती | भण्टयिष्यन्ति |
तृतीया | भण्टयिष्यता | भण्टयिष्यद्भ्याम् | भण्टयिष्यद्भिः |
चतुर्थी | भण्टयिष्यते | भण्टयिष्यद्भ्याम् | भण्टयिष्यद्भ्यः |
पञ्चमी | भण्टयिष्यतः | भण्टयिष्यद्भ्याम् | भण्टयिष्यद्भ्यः |
षष्ठी | भण्टयिष्यतः | भण्टयिष्यतोः | भण्टयिष्यताम् |
सप्तमी | भण्टयिष्यति | भण्टयिष्यतोः | भण्टयिष्यत्सु |