Declension table of bhaṇṭākī

Deva

FeminineSingularDualPlural
Nominativebhaṇṭākī bhaṇṭākyau bhaṇṭākyaḥ
Vocativebhaṇṭāki bhaṇṭākyau bhaṇṭākyaḥ
Accusativebhaṇṭākīm bhaṇṭākyau bhaṇṭākīḥ
Instrumentalbhaṇṭākyā bhaṇṭākībhyām bhaṇṭākībhiḥ
Dativebhaṇṭākyai bhaṇṭākībhyām bhaṇṭākībhyaḥ
Ablativebhaṇṭākyāḥ bhaṇṭākībhyām bhaṇṭākībhyaḥ
Genitivebhaṇṭākyāḥ bhaṇṭākyoḥ bhaṇṭākīnām
Locativebhaṇṭākyām bhaṇṭākyoḥ bhaṇṭākīṣu

Compound bhaṇṭāki - bhaṇṭākī -

Adverb -bhaṇṭāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria