Declension table of ?bhaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativebhaṇḍyamānam bhaṇḍyamāne bhaṇḍyamānāni
Vocativebhaṇḍyamāna bhaṇḍyamāne bhaṇḍyamānāni
Accusativebhaṇḍyamānam bhaṇḍyamāne bhaṇḍyamānāni
Instrumentalbhaṇḍyamānena bhaṇḍyamānābhyām bhaṇḍyamānaiḥ
Dativebhaṇḍyamānāya bhaṇḍyamānābhyām bhaṇḍyamānebhyaḥ
Ablativebhaṇḍyamānāt bhaṇḍyamānābhyām bhaṇḍyamānebhyaḥ
Genitivebhaṇḍyamānasya bhaṇḍyamānayoḥ bhaṇḍyamānānām
Locativebhaṇḍyamāne bhaṇḍyamānayoḥ bhaṇḍyamāneṣu

Compound bhaṇḍyamāna -

Adverb -bhaṇḍyamānam -bhaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria