Declension table of ?bhaṇḍya

Deva

MasculineSingularDualPlural
Nominativebhaṇḍyaḥ bhaṇḍyau bhaṇḍyāḥ
Vocativebhaṇḍya bhaṇḍyau bhaṇḍyāḥ
Accusativebhaṇḍyam bhaṇḍyau bhaṇḍyān
Instrumentalbhaṇḍyena bhaṇḍyābhyām bhaṇḍyaiḥ bhaṇḍyebhiḥ
Dativebhaṇḍyāya bhaṇḍyābhyām bhaṇḍyebhyaḥ
Ablativebhaṇḍyāt bhaṇḍyābhyām bhaṇḍyebhyaḥ
Genitivebhaṇḍyasya bhaṇḍyayoḥ bhaṇḍyānām
Locativebhaṇḍye bhaṇḍyayoḥ bhaṇḍyeṣu

Compound bhaṇḍya -

Adverb -bhaṇḍyam -bhaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria