Declension table of ?bhaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativebhaṇḍitavyam bhaṇḍitavye bhaṇḍitavyāni
Vocativebhaṇḍitavya bhaṇḍitavye bhaṇḍitavyāni
Accusativebhaṇḍitavyam bhaṇḍitavye bhaṇḍitavyāni
Instrumentalbhaṇḍitavyena bhaṇḍitavyābhyām bhaṇḍitavyaiḥ
Dativebhaṇḍitavyāya bhaṇḍitavyābhyām bhaṇḍitavyebhyaḥ
Ablativebhaṇḍitavyāt bhaṇḍitavyābhyām bhaṇḍitavyebhyaḥ
Genitivebhaṇḍitavyasya bhaṇḍitavyayoḥ bhaṇḍitavyānām
Locativebhaṇḍitavye bhaṇḍitavyayoḥ bhaṇḍitavyeṣu

Compound bhaṇḍitavya -

Adverb -bhaṇḍitavyam -bhaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria