Declension table of ?bhaṇḍitavat

Deva

MasculineSingularDualPlural
Nominativebhaṇḍitavān bhaṇḍitavantau bhaṇḍitavantaḥ
Vocativebhaṇḍitavan bhaṇḍitavantau bhaṇḍitavantaḥ
Accusativebhaṇḍitavantam bhaṇḍitavantau bhaṇḍitavataḥ
Instrumentalbhaṇḍitavatā bhaṇḍitavadbhyām bhaṇḍitavadbhiḥ
Dativebhaṇḍitavate bhaṇḍitavadbhyām bhaṇḍitavadbhyaḥ
Ablativebhaṇḍitavataḥ bhaṇḍitavadbhyām bhaṇḍitavadbhyaḥ
Genitivebhaṇḍitavataḥ bhaṇḍitavatoḥ bhaṇḍitavatām
Locativebhaṇḍitavati bhaṇḍitavatoḥ bhaṇḍitavatsu

Compound bhaṇḍitavat -

Adverb -bhaṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria